Original

एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥ ७ ॥

Segmented

एकः कर्णः पराञ् जेतुम् समर्थ इति निश्चितम् धार्तराष्ट्रस्य दुर्बुद्धेः स शमम् न उपयास्यति

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पराञ् पर pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
समर्थ समर्थ pos=a,g=m,c=1,n=s
इति इति pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
pos=i
उपयास्यति उपया pos=v,p=3,n=s,l=lrt