Original

सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन ।कृतार्थं मन्यते बाल आत्मानमविचक्षणः ॥ ६ ॥

Segmented

सेना-समुदयम् दृष्ट्वा पार्थिवम् मधुसूदन कृतार्थम् मन्यते बाल आत्मानम् अविचक्षणः

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
समुदयम् समुदय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
बाल बाल pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अविचक्षणः अविचक्षण pos=a,g=m,c=1,n=s