Original

एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः ।त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥ ५ ॥

Segmented

एतैः च अन्यैः च बहुभिः दोषैः एष समन्वितः त्वया उच्यमानः श्रेयो ऽपि संरम्भात् न ग्रहीष्यति

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उच्यमानः वच् pos=va,g=m,c=1,n=s,f=part
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
ऽपि अपि pos=i
संरम्भात् संरम्भ pos=n,g=m,c=5,n=s
pos=i
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt