Original

कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः ।अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः ॥ ४ ॥

Segmented

काम-आत्मा प्राज्ञ-मानी च सर्व-शङ्कितः अकर्ता च अकृतज्ञः च त्यक्त-धर्मः प्रिय-अनृतः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
अकर्ता अकर्तृ pos=n,g=m,c=1,n=s
pos=i
अकृतज्ञः अकृतज्ञ pos=a,g=m,c=1,n=s
pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अनृतः अनृत pos=n,g=m,c=1,n=s