Original

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव ।प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥ २८ ॥

Segmented

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव प्रेम्णा च बहु-मानात् च सौहृदात् च ब्रवीमि अहम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
भूयः भूयस् pos=i
सा तद् pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
माधव माधव pos=n,g=m,c=8,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s