Original

सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥ २७ ॥

Segmented

सर्वथा त्वम् महा-बाहो देवैः अपि दुरुत्सहः प्रभावम् पौरुषम् बुद्धिम् जानामि तव शत्रु-हन्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरुत्सहः दुरुत्सह pos=a,g=m,c=1,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s