Original

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥ २६ ॥

Segmented

तेषाम् समुपविष्टानाम् बहूनाम् दुष्ट-चेतसाम् कथम् मध्यम् प्रपद्येथाः शत्रूणाम् शत्रु-कर्शनैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समुपविष्टानाम् समुपविश् pos=va,g=m,c=6,n=p,f=part
बहूनाम् बहु pos=a,g=m,c=6,n=p
दुष्ट दुष् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्रपद्येथाः प्रपद् pos=v,p=2,n=s,l=vidhilin
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s