Original

त्यक्तात्मानः सह दुर्योधनेन सृष्टा योद्धुं पाण्डवान्सर्वयोधाः ।तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर ॥ २५ ॥

Segmented

त्यक्तात्मानः सह दुर्योधनेन सृष्टा योद्धुम् पाण्डवान् सर्व-योधाः तेषाम् मध्ये प्रविशेथा यदि त्वम् न तत् मतम् मम दाशार्ह वीर

Analysis

Word Lemma Parse
त्यक्तात्मानः त्यक्तात्मन् pos=a,g=m,c=1,n=p
सह सह pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
योद्धुम् युध् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रविशेथा प्रविश् pos=v,p=2,n=s,l=vidhilin
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
वीर वीर pos=n,g=m,c=8,n=s