Original

सर्वे चैते कृतवैराः पुरस्तात्त्वया राजानो हृतसाराश्च कृष्ण ।तवोद्वेगात्संश्रिता धार्तराष्ट्रान्सुसंहताः सह कर्णेन वीराः ॥ २४ ॥

Segmented

सर्वे च एते कृत-वैराः पुरस्तात् त्वया राजानो हृत-साराः च कृष्ण ते उद्वेगात् संश्रिता धार्तराष्ट्रान् सु संहताः सह कर्णेन वीराः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
पुरस्तात् पुरस्तात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
हृत हृ pos=va,comp=y,f=part
साराः सार pos=n,g=m,c=1,n=p
pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
उद्वेगात् उद्वेग pos=n,g=m,c=5,n=s
संश्रिता संश्रि pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
सु सु pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
वीराः वीर pos=n,g=m,c=1,n=p