Original

पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः ॥ २३ ॥

Segmented

पर्यस्ता इयम् पृथिवी काल-पक्वा दुर्योधन-अर्थे पाण्डवान् योद्धु-कामाः समागताः सर्व-योधाः पृथिव्याम् राजानः च क्षितिपालैः समेताः

Analysis

Word Lemma Parse
पर्यस्ता पर्यस् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
काल काल pos=n,comp=y
पक्वा पक्व pos=a,g=f,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
योद्धु योद्धु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
क्षितिपालैः क्षितिपाल pos=n,g=m,c=3,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part