Original

आशंसते धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् ।तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तमागतं मन्यतेऽर्थम् ॥ २२ ॥

Segmented

आशंसते धृतराष्ट्रस्य पुत्रो महा-राज्यम् असपत्नम् पृथिव्याम् तस्मिञ् शमः केवलो न उपलब्धव्यः बद्धम् सन्तम् आगतम् मन्यते ऽर्थम्

Analysis

Word Lemma Parse
आशंसते आशंस् pos=v,p=3,n=s,l=lat
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
असपत्नम् असपत्न pos=a,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
तस्मिञ् तद् pos=n,g=m,c=7,n=s
शमः शम pos=n,g=m,c=1,n=s
केवलो केवल pos=a,g=m,c=1,n=s
pos=i
उपलब्धव्यः उपलभ् pos=va,g=m,c=1,n=s,f=krtya
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
सन्तम् सत् pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s