Original

मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः ।दुर्योधनो मन्यते वीतमन्युः कृत्स्ना मयेयं पृथिवी जितेति ॥ २१ ॥

Segmented

मध्ये तिष्ठन् हस्ति-अनीकस्य मन्दो रथ-अश्व-युक्तस्य बलस्य मूढः दुर्योधनो मन्यते वीत-मन्युः कृत्स्ना मया इयम् पृथिवी जिता इति

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अनीकस्य अनीक pos=n,g=m,c=6,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
युक्तस्य युज् pos=va,g=n,c=6,n=s,f=part
बलस्य बल pos=n,g=n,c=6,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
वीत वी pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
इति इति pos=i