Original

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥ २० ॥

Segmented

तेषु एवम् उपपन्नेषु काम-क्रोध-अनुवर्तिषु समर्थम् अपि ते वाक्यम् असमर्थम् भविष्यति

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
उपपन्नेषु उपपद् pos=va,g=m,c=7,n=p,f=part
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
अनुवर्तिषु अनुवर्तिन् pos=a,g=m,c=7,n=p
समर्थम् समर्थ pos=a,g=n,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
असमर्थम् असमर्थ pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt