Original

अर्थधर्मातिगो मूढः संरम्भी च जनार्दन ।मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥ २ ॥

Segmented

अर्थ-धर्म-अतिगः मूढः संरम्भी च जनार्दन मान-घ्नः मान-कामः च वृद्धानाम् शासन-अतिगः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
धर्म धर्म pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मान मान pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
मान मान pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
शासन शासन pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s