Original

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥ १९ ॥

Segmented

न इदम् अद्य युधा शक्यम् इन्द्रेण अपि सह अमरैः इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
युधा युध् pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
सह सह pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
इति इति pos=i
व्यवसिताः व्यवसा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s