Original

बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥ १८ ॥

Segmented

बलम् बलवद् अपि अस्य यदि वक्ष्यसि माधव त्वे अस्य महती शङ्का न करिष्यति ते वचः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यदि यदि pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महती महत् pos=a,g=f,c=1,n=s
शङ्का शङ्का pos=n,g=f,c=1,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s