Original

अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः ।वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥ १७ ॥

Segmented

अनुपासित-वृद्ध-त्वात् श्रियः मोहात् च दर्पितः वयः-दर्पतः अमर्षात् च न ते श्रेयो ग्रहीष्यति

Analysis

Word Lemma Parse
अनुपासित अनुपासित pos=a,comp=y
वृद्ध वृद्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
श्रियः श्री pos=n,g=f,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,comp=y
दर्पतः दर्प pos=n,g=m,c=5,n=s
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt