Original

दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् ।प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥ १६ ॥

Segmented

दुर्बुद्धीनाम् अशिष्टानाम् बहूनाम् पाप-चेतसाम् प्रतीपम् वचनम् मध्ये तव कृष्ण न रोचते

Analysis

Word Lemma Parse
दुर्बुद्धीनाम् दुर्बुद्धि pos=a,g=m,c=6,n=p
अशिष्टानाम् अशिष्ट pos=a,g=m,c=6,n=p
बहूनाम् बहु pos=a,g=m,c=6,n=p
पाप पाप pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
प्रतीपम् प्रतीप pos=a,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat