Original

सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः ।तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ॥ १४ ॥

Segmented

सो ऽयम् बल-स्थः मूढः च न करिष्यति ते वचः तस्मिन् निरर्थकम् वाक्यम् उक्तम् सम्पत्स्यते तव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s