Original

अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ॥ १३ ॥

Segmented

अविजानत्सु मूढेषु निर्मर्यादेषु माधव न त्वम् वाक्यम् ब्रुवन् युक्तः चाण्डालेषु द्विजो यथा

Analysis

Word Lemma Parse
अविजानत्सु अविजानत् pos=a,g=m,c=7,n=p
मूढेषु मुह् pos=va,g=m,c=7,n=p,f=part
निर्मर्यादेषु निर्मर्याद pos=a,g=m,c=7,n=p
माधव माधव pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
युक्तः युक्त pos=a,g=m,c=1,n=s
चाण्डालेषु चाण्डाल pos=n,g=m,c=7,n=p
द्विजो द्विज pos=n,g=m,c=1,n=s
यथा यथा pos=i