Original

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥ १२ ॥

Segmented

यत्र सु उक्तम् दुरुक्तम् च समम् स्यात् मधुसूदन न तत्र प्रलपेत् प्राज्ञो बधिरेषु इव गायनः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सु सु pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
दुरुक्तम् दुरुक्त pos=a,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
pos=i
तत्र तत्र pos=i
प्रलपेत् प्रलप् pos=v,p=3,n=s,l=vidhilin
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बधिरेषु बधिर pos=a,g=m,c=7,n=p
इव इव pos=i
गायनः गायन pos=n,g=m,c=1,n=s