Original

संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥ १० ॥

Segmented

संविद् च धार्तराष्ट्राणाम् सर्वेषाम् एव केशव शमे प्रयतमानस्य तव सौभ्रात्र-काङ्क्षिणः

Analysis

Word Lemma Parse
संविद् संविद् pos=n,g=f,c=1,n=s
pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
केशव केशव pos=n,g=m,c=8,n=s
शमे शम pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सौभ्रात्र सौभ्रात्र pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s