Original

वैशंपायन उवाच ।तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।नेदं सम्यग्व्यवसितं केशवागमनं तव ॥ १ ॥

Segmented

वैशंपायन उवाच तम् भुक्तवन्तम् आश्वस्तम् निशायाम् विदुरो ऽब्रवीत् न इदम् सम्यग् व्यवसितम् केशव आगमनम् तव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
भुक्तवन्तम् भुज् pos=va,g=m,c=2,n=s,f=part
आश्वस्तम् आश्वस् pos=va,g=m,c=2,n=s,f=part
निशायाम् निशा pos=n,g=f,c=7,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
केशव केशव pos=n,g=m,c=8,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s