Original

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥ ९ ॥

Segmented

यत् तु कार्यम् महा-बाहो मनसा कार्यताम् गतम् सर्व-उपायैः न तत् शक्यम् केनचित् कर्तुम् अन्यथा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कार्यताम् कारय् pos=v,p=3,n=s,l=lot
गतम् गम् pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
कर्तुम् कृ pos=vi
अन्यथा अन्यथा pos=i