Original

सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः ।नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ॥ ८ ॥

Segmented

सत्कृतो ऽसत्कृतो वा अपि न क्रुध्येत जनार्दनः न अलम् अन्यम् अवज्ञातुम् अवज्ञातो ऽपि केशवः

Analysis

Word Lemma Parse
सत्कृतो सत्कृ pos=va,g=m,c=1,n=s,f=part
ऽसत्कृतो असत्कृ pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
pos=i
क्रुध्येत क्रुध् pos=v,p=3,n=s,l=vidhilin
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
अलम् अलम् pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अवज्ञातुम् अवज्ञा pos=vi
अवज्ञातो अवज्ञा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
केशवः केशव pos=n,g=m,c=1,n=s