Original

न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥ ६ ॥

Segmented

न तु तस्मिन् प्रदेयम् स्यात् तथा कार्य-गतिः प्रभो विग्रहः समुपारब्धो न हि शाम्यति अविग्रहात्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
कार्य कार्य pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
समुपारब्धो समुपारभ् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat
अविग्रहात् अविग्रह pos=a,g=n,c=5,n=s