Original

अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते ।न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥ ४ ॥

Segmented

अवमानः च यत्र स्यात् क्षत्रियस्य विशाम् पते न तत् कुर्याद् बुधः कार्यम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
अवमानः अवमान pos=n,g=m,c=1,n=s
pos=i
यत्र यत्र pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s