Original

देशः कालस्तथायुक्तो न हि नार्हति केशवः ।मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥ ३ ॥

Segmented

देशः कालः तथा अयुक्तः न हि न अर्हति केशवः मंस्यति अधोक्षजः राजन् भयाद् अर्चति माम् इति

Analysis

Word Lemma Parse
देशः देश pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तथा तथा pos=i
अयुक्तः अयुक्त pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
मंस्यति मन् pos=v,p=3,n=s,l=lrt
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भयाद् भय pos=n,g=n,c=5,n=s
अर्चति अर्च् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i