Original

वैशंपायन उवाच ।इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ २३ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा भरत-श्रेष्ठः वृद्धः परम-मन्युमत् उत्थाय तस्मात् प्रातिष्ठद् भीष्मः सत्य-पराक्रमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s
उत्थाय उत्था pos=vi
तस्मात् तस्मात् pos=i
प्रातिष्ठद् प्रस्था pos=v,p=3,n=s,l=lan
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s