Original

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥ २१ ॥

Segmented

कृष्णम् अक्लिष्ट-कर्माणम् आसाद्य अयम् सु दुर्मतिः तव पुत्रः सह अमात्यः क्षणेन न भविष्यति

Analysis

Word Lemma Parse
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
अयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt