Original

यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने ।अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥ २ ॥

Segmented

यत् तु सत्कार-संयुक्तम् देयम् वसु जनार्दने अनेक-रूपम् राज-इन्द्र न तद् देयम् कदाचन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
सत्कार सत्कार pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
वसु वसु pos=n,g=n,c=1,n=s
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
अनेक अनेक pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
कदाचन कदाचन pos=i