Original

भीष्म उवाच ।परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः ।वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ॥ १९ ॥

Segmented

भीष्म उवाच परीतो धृतराष्ट्र अयम् तव पुत्रः सु मन्द-धीः वृणोति अनर्थम् न तु अर्थम् याच्यमानः सुहृद्-गणैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परीतो परी pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
वृणोति वृ pos=v,p=3,n=s,l=lat
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
सुहृद् सुहृद् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p