Original

दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः ।अपापः कौरवेयेषु कथं बन्धनमर्हति ॥ १८ ॥

Segmented

दूतः च हि हृषीकेशः संबन्धी च प्रियः च नः अपापः कौरवेयेषु कथम् बन्धनम् अर्हति

Analysis

Word Lemma Parse
दूतः दूत pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
अपापः अपाप pos=a,g=m,c=1,n=s
कौरवेयेषु कौरवेय pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat