Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् ।धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥ १६ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा घोरम् कृष्ण-अभिसंहितम् धृतराष्ट्रः सह अमात्यः व्यथितो विमनाः भवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
अभिसंहितम् अभिसंधा pos=va,g=n,c=2,n=s,f=part
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
विमनाः विमनस् pos=a,g=m,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan