Original

अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः ।न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥ १५ ॥

Segmented

अत्र उपायम् यथा सम्यङ् न बुध्येत जनार्दनः न च अपायः भवेत् कश्चित् तद् भवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
अत्र अत्र pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
यथा यथा pos=i
सम्यङ् सम्यक् pos=i
pos=i
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
pos=i
अपायः अपाय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s