Original

दुर्योधन उवाच ।न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् ।तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ॥ १२ ॥

Segmented

दुर्योधन उवाच न पर्यायो ऽस्ति यद् राजञ् श्रियम् निष्केवलाम् अहम् तैः सह इमाम् उपाश्नीयाम् जीवञ् जीवैः पितामह

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पर्यायो पर्याय pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
निष्केवलाम् निष्केवल pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
उपाश्नीयाम् उपाश् pos=v,p=1,n=s,l=vidhilin
जीवञ् जीव् pos=va,g=m,c=1,n=s,f=part
जीवैः जीव pos=n,g=m,c=3,n=p
पितामह पितामह pos=n,g=m,c=8,n=s