Original

धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः ।तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥ ११ ॥

Segmented

धर्म्यम् अर्थ्यम् स धर्म-आत्मा ध्रुवम् वक्ता जनार्दनः तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह

Analysis

Word Lemma Parse
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
अर्थ्यम् अर्थ्य pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
वक्ता वच् pos=v,p=3,n=s,l=lrt
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वाच्याः वच् pos=va,g=f,c=1,n=p,f=krtya
प्रिया प्रिय pos=a,g=f,c=1,n=p
वाचो वाच् pos=n,g=f,c=1,n=p
भवता भवत् pos=a,g=m,c=3,n=s
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
सह सह pos=i