Original

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥ १० ॥

Segmented

स यद् ब्रूयात् महा-बाहुः तत् कार्यम् अविशङ्कया वासुदेवेन तीर्थेन क्षिप्रम् संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
संशाम्य संशामय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p