Original

स चेत्तुष्यति दाशार्ह उपचारैररिंदमः ।कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ ८ ॥

Segmented

स चेत् तुष्यति दाशार्ह उपचारैः अरिंदमः कृत्स्नान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्व-राजसु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
दाशार्ह दाशार्ह pos=n,g=m,c=1,n=s
उपचारैः उपचार pos=n,g=m,c=3,n=p
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p