Original

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥ ७ ॥

Segmented

स मान्यताम् नर-श्रेष्ठः स हि धर्मः सनातनः पूजितो हि सुखाय स्याद् असुखः स्याद् अपूजितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मान्यताम् मानय् pos=v,p=3,n=s,l=lot
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सुखाय सुख pos=n,g=n,c=4,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असुखः असुख pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपूजितः अपूजित pos=a,g=m,c=1,n=s