Original

ताः सभाः केशवः सर्वा रत्नानि विविधानि च ।असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥ १८ ॥

Segmented

ताः सभाः केशवः सर्वा रत्नानि विविधानि च असमीक्ष्य एव दाशार्ह उपायात् कुरु-सद्म तत्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
सभाः सभा pos=n,g=f,c=2,n=p
केशवः केशव pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
असमीक्ष्य असमीक्ष्य pos=i
एव एव pos=i
दाशार्ह दाशार्ह pos=n,g=m,c=1,n=s
उपायात् उपाय pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s