Original

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च ।माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ १५ ॥

Segmented

गुणवत् अन्न-पानानि भोज्यानि विविधानि च माल्यानि च सुगन्धीनि तानि राजा ददौ ततः

Analysis

Word Lemma Parse
गुणवत् गुणवत् pos=a,g=n,c=2,n=p
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
भोज्यानि भोज्य pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=2,n=p
pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ततः ततस् pos=i