Original

ततो देशेषु देशेषु रमणीयेषु भागशः ।सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥ १३ ॥

Segmented

ततो देशेषु देशेषु रमणीयेषु भागशः सर्व-रत्न-समाकीर्णाः सभाः चक्रुः अनेकशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देशेषु देश pos=n,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
भागशः भागशस् pos=i
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समाकीर्णाः समाकृ pos=va,g=f,c=2,n=p,f=part
सभाः सभा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
अनेकशः अनेकशस् pos=i