Original

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ १० ॥

Segmented

यथा प्रीतिः महा-बाहो त्वयि जायेत तस्य वै तथा कुरुष्व गान्धारे कथम् वा भीष्म मन्यसे

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
जायेत जन् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
तथा तथा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
वा वा pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat