Original

वैशंपायन उवाच ।तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् ।धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥ १ ॥

Segmented

वैशंपायन उवाच तथा दूतैः समाज्ञाय आयान्तम् मधुसूदनम् धृतराष्ट्रो ऽब्रवीद् भीष्मम् अर्चयित्वा महा-भुजम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
दूतैः दूत pos=n,g=m,c=3,n=p
समाज्ञाय समाज्ञा pos=vi
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अर्चयित्वा अर्चय् pos=vi
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s