Original

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतः ।उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥ ९ ॥

Segmented

कृत्वा पौर्वाह्णिकम् कृत्यम् स्नातः शुचिः अलंकृतः उपतस्थे विवस्वन्तम् पावकम् च जनार्दनः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
पौर्वाह्णिकम् पौर्वाह्णिक pos=a,g=n,c=2,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s