Original

मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः ।ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥ ८ ॥

Segmented

मङ्गल्याः पुण्य-निर्घोषाः वाचः शृण्वन् च सूनृताः ब्राह्मणानाम् प्रतीतानाम् ऋषीणाम् इव वासवः

Analysis

Word Lemma Parse
मङ्गल्याः मङ्गल्य pos=a,g=f,c=2,n=p
पुण्य पुण्य pos=a,comp=y
निर्घोषाः निर्घोष pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
सूनृताः सूनृत pos=a,g=f,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
प्रतीतानाम् प्रती pos=va,g=m,c=6,n=p,f=part
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s