Original

तव वाक्यानि दिव्यानि तत्र तेषां च माधव ।श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ॥ ७१ ॥

Segmented

तव वाक्यानि दिव्यानि तत्र तेषाम् च माधव श्रोतुम् इच्छाम गोविन्द सत्यानि च शुभानि च

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
सत्यानि सत्य pos=a,g=n,c=2,n=p
pos=i
शुभानि शुभ pos=a,g=n,c=2,n=p
pos=i