Original

भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥ ७० ॥

Segmented

भीष्म-द्रोण-आदयः च एव विदुरः च महामतिः त्वम् च यादवशार्दूल सभायाम् वै समेष्यथ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
यादवशार्दूल यादवशार्दूल pos=n,g=m,c=8,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
वै वै pos=i
समेष्यथ समि pos=v,p=2,n=p,l=lrt