Original

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ॥ ७ ॥

Segmented

कौमुदे मासि रेवत्याम् शरद्-अन्ते हिम-आगमे स्फीत-सस्य-सुखे काले कल्यः सत्त्ववताम् वरः

Analysis

Word Lemma Parse
कौमुदे कौमुद pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
रेवत्याम् रेवती pos=n,g=f,c=7,n=s
शरद् शरद् pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
हिम हिम pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
स्फीत स्फीत pos=a,comp=y
सस्य सस्य pos=n,comp=y
सुखे सुख pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
कल्यः कल्य pos=a,g=m,c=1,n=s
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s